Love's Door Mantras + Notes

Love's Door/mantras + notes

Love's Door is Here!!! Order CDs from Mantralogy.com, downloads + streams in all the places one might think and more.Cover Photo ©Laurent Goldstein

Love's Door is Here!!! Order CDs from Mantralogy.com, downloads + streams in all the places one might think and more.

Cover Photo ©Laurent Goldstein

 

Hello Love's Door listeners:

Here are simple transliterated versions of the mantras I am singing on the tracks of Love's Door. I wanted to get them up as quickly as possible, so I put them up at first in the easiest way I could. But now I have added pronunciation (diacritical) marks on the two chalisas, and will continue to add more as well as some introductions and commentary, and track credits as well, as I am able. All in good time!

Ram Ram

Shyama

 

Radhe Radhaki (11:05)

radhe radhaki govinda jaya jaya

(he) govinda jaya jaya gopala jaya jaya

radha ramana hari govinda jaya jaya

radhe radhaki govinda jaya jaya

 

Blue Water Hare Krishna (19:05)

hare krishna hare krishna krishna krishna hare hare

hare rama hare rama rama rama hare hare

 

Banaras Chalisa (8:08)

maṅgala mūrati māruta nandana

sakala amaṅgala mūla nikandana

shrī guru charaṇ saroja raja nija mana mukura sudhāri

baraṇau raghubara bimala jasu jo dāyaka phala chāri

buddhihīna tanu jānike sumiraũ pavana kumār

bala buddhi vidyā dehu mohĩ harahu kalesha bikār

siyā vara rāmchandra pada jaya sharanam

 

jaya hanumāna jñāna guṇa sāgar

jaya kapīsa tihũ loka ujāgar

 

rāma dūta atulita bala dhāmā

añjani putra pavanasuta nāmā

 

mahābīra bikrama bajaraṅgī

kumati nivāra sumati ke saṅgī

 

kañchana barana birāja subesā

kānana kuṇḍala kuñchita kesā

 

hātha vajra au dhvajā birājai

kaṅdhe mūṅja jane-ū sājai

 

shaṅkara suvana kesarī nandana

teja pratāpa mahā jaga bandana

 

vidyāvāna guṇī ati chātura

rāma kāja karibe ko ātura

 

prabhu charitra sunibe ko rasiyā

rāma lakhana sītā mana basiyā

 

sūkshma rūpa dhari siyahĩ dikhāvā

bikaṭa rūpa dhari laṇka jarāvā

 

bhīma rūpa dhari asura saṅhāre

rāmachandrajī ke kāja saṅvāre

 

lāya sajīvana lakhana jiyāye

shrī raghubīra harashi ura lāye

 

raghupati kīnhī bahuta baṛā-ī

tuma mama priya bharatahi sama bhā-ī

 

sahasa badana tumharo jasa gāvaĩ

asa kahi shrīpati kaṇṭha lagāvaĩ

 

sanakādika brahmādi munīsā

nārada shārada sahita ahīsā

 

yama kubera digapāla jahān te

kabi kobida kahi sakaĩ kahān te

 

tuma upakāra sugrīvahĩ kīnhā

rāma milāya rājapada dīnhā

 

tumharo mantra vibhīshana mānā

laṇkeshvara bha-e saba jaga jānā

 

yuga sahasra yojana para bhānū

līlyo tāhi madhura phala jānū

 

prabhu mudrikā meli mukha mahīn

jaladhi lāṇghi gaye acharaja nāhīn

 

durgama kāja jagata ke jete

sugama anugraha tumhare tete

 

rāma duāre tuma rakhavāre

hota na ājñā binu paisāre

 

saba sukha lahai tumhārī saranā

tuma rakshaka kāhū ko ḍara nā

 

āpana teja samhārau āpai

tīnõ loka hāṅka tẽ kāṅpai

 

bhūta pisācha nikaṭa nahĩ āvai

mahābīra jaba nāma sunāvai

 

nāsai roga hare saba pīrā

japata nirantara hanumata bīrā

 

saṇkaṭa se hanumāna chhuṛāvai

mana krama bachana dhyāna jo lāvai

 

saba para rāma tapasvī rājā

tina ke kāja sakala tuma sājā

 

aura manoratha jo ko-ī lāvai

so-ī amita jīvana phala pāvai

 

chārõ yuga paratāpa tumhārā

hai parasiddha jagata ujiyārā

 

sādhu santa ke tuma rakhavāre

asura nikandana rāma dulāre

 

ashṭa siddhi nau nidhi ke dātā

asa bara dīna jānakī mātā

 

rāmā rasāyana tūmhare pāsā

sadā raho raghupati ke dāsā

 

tumhare bhajana rāmajī ko pāvai

janma janma ke duhkha bisarāvai

 

antakāla raghubara pura jā-ī

jahān janma hari-bhakta kahā-ī

 

aura devatā chitta na dhara-ī

hanumata se-i sarva sukha kara-ī

 

sankaṭa kaṭai miṭai saba pīrā

jo sumirai Hanumata bala bīrā

 

jai jai jai hanumāna gosā-ī

kṛpā karahu gurudeva kī nā-ī

 

jo shata bāra pāṭha kara ko-ī

chhūṭahi bandi mahā sukha ho-ī

 

jo yaha paṛhe hanumāna chālīsā

hoya siddhi sākhī gaurīsā

 

tulasīdāsa sadā hari cherā

kījai nātha hṛdaya mahã ḍerā

 

pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa

rāma lakhana sītāsahita hṛdaya basahu sura bhūpa

siyā vara rāmachandra pada jaya sharanam

 

Green Green Hills of Sitaram (10:56)

sitaram jai sitaram

sitaram jaya sitaram

sri ram jai ram jai jai ram

sri ram jai ram jai jai rama

sitaram jai sitaram

sitaram jaya sitaram

 

Janmashtami Sri Krishna Govinda (10:45)

sri krishna govinda hare murare

he natha narayana vasudeva

he natha narayana vasudeva

he natha narayana vasudeva

 

Prarthana Sri Durga Chalisa (6:43)

namo namo durge sukha karanī
namo namo ambe duhkha haranī

niraṅkāra hai jyoti tumhārī
tihūn loka phailī ujiyārī

shashi lalāṭa mukha mahābisālā
netra lāla bhṛkuṭī vikarālā

rūpa mātu ko adhika suhāvai
darasa karata jana ati sukha pāvai

tuma sansāra shakti laya kīnā
pālana hetu anna dhana dīnā

annapūrṇāhuī jaga pālā
tuma hī ādi sundarī bālā

pralayakāla saba nāsana hārī
tuma gaurī shiva shaṅkara pyārī

shiva yogī tumhare guna gāvaĩ
brahmā-vishṇu tumhe nita dhyāvaĩ

rūpa sarasvati ko tuma dhāryo
de subuddhi ṛshi munina ubāryo

dharyo rūpa narasiṅha ko ambā
pragaṭa bha-ī phāṛa ke khambā

rakshā kari prahallāda bachāyau
hiraṇākusha ko svarga paṭhāyau

lakshmī rūpa dharo jaga māhī
shrī nārāyaṇa aṅga samāhĩ

kshīrasindhu mẽ karata vilāsā
dayā sindhu dījai mana āsā

hiṅgalāja mẽ tumhĩ bhavānī
mahimā amita na jāta bakhānī

mātāṅgī dhūmāvati mātā
bhuvaneshvarī bagalāsukhadātā

shrī bhairavi tārā jaga tārani
chhinna bhāla bhava duhkha nivārani

kehari vāhana soha bhavānī
laṅgura bīra chalata agavānī

kara mẽ khappara khaḍga virājai
jāko dekha kāla ḍara bhājai

sohaĩ kara mẽ astra trishūlā
jāte uṭhata shatru hiya shūlā

nāga koṭi mẽ tumhĩn birājata
tihūn loka mẽ daṅkā bājata

shumbha nishumbha dānava tuma māre
raktabīja saṅkhana saṅhāre

mahishāsura nṛpa ati abhimānī
jehi agha bhāra mahī akulānī

rūpa karāla kāli ko dhārā
sena sahita tuma tihi saṅhārā

parī bhīra santana para jaba jaba
bhaī sahāya mātu tuma taba taba

amarapurī aru vāsava lokā
tava mahimā saba kahaĩ ashokā

jvālā mẽ hai jyoti tumhārī
tumhẽ sadā pūjaĩ nara-nārī

prema bhakti se jo jasa gāvaĩ
duhkha dāridra nikaṭa nahĩ āvaĩ

dhyāvẽ tumhẽ jo nara mana la-ī
janma-maraṇa te so chhuṭi ja-ī

jogī sura-muni kahata pukārī
yoga na ho-i bina shakti tumhārī

shaṅkara āchāraja tapa kīno
kāma, krodha jīti saba līno

nishidina dhyāna dharo shaṅkara ko
kahu kāla nahĩ sumirau tumako

shakti rūpa ko marama na pāyau
shakti ga-ī taba mana pachitāyau

sharaṇāgata hu-ī kīrti bakhānī
jaya jaya jaya jagadamba bhavānī

bha-ī prasanna ādi jagadambā
da-ī shakti nahīn kīna bilambā

moko mātu kashṭa ati ghero
mā bina kauna hare duhkha mero

āshā tṛshṇā nipaṭa satāvai
ripu mūrakha mohi ati ḍara pāvai

shatru nāsha kīje mahārānī
sumiraũ ikachitta tumhẽ bhavānī

kṛpā karo he mātu dayālā
ṛddhi siddhi dai karahu nihālā

jaba lagi jiūn dayāphala pā-ūn
tumharau jasa mẽ sadā sunā-ūn

durgā chālīsā jo ko-ī gāvai
saba sukha bhoga parama pada pāvai

devīdāsa sharaṇa nija jānī
karahu kṛpā jagadamba bhavānī

shri mā jai mā jai jai mā

shri mā jai mā jai jai mā

 

Deena Bandhu (11:16)

deena bandhu deena nath meri dori tere hath

meri dori tere hath meri dori tere hath

sri ram jai ram jai jai ram sri ram jai ram jai jai ram

sri ram jai ram jai jai ram prem se bolo sitaram

sri ram jai ram jai jai ram sri ram jai ram jai jai ram

jaga mein so sundara nam sri ram jai ram jai jai ram

sri ram jai ram jai jai ram sri ram jai ram jai jai ram

 

Mata Durga He Kalyani (15:47)

mata durga he kalyani kanti ma durga ma

mata durga katyayani kanti ma durga ma

sri ma jai ma jai jai ma sri ma jai ma jai jai ma

jaya jagatambe ma durga sri ma jai ma jai jai ma

he mata durga he mata durga he mata durga

mata mata he mata durga

 

Hanuman Bolo (12:55)

hanuman bolo hanuman bolo

jaya sitaram jaya jaya sitaram

sitaram sitaram sitaram sitaram

sitaram sitaram sitaram sitaram

jaya bajarangi jai hanuman sankata mochan kripa nidhan

jaya bajarangi baba hanuman sankata mochan kripa nidhan

kripa nidhan kripa nidhan kripa nidhan kripa nidhan

sankata mochan kripa nidhan

 

Pradakshina Jaya Gurudev (9:27)

gurubrahma guruvishnu gurudevo maheshwara

guruh sakshat parambrahma tasmai shri guruve namaha

dhyanamulam gurormurti pujamulam gurorpadam

mantramulam gurorvakyam mokshamulam gurokripa

namami shrigurupadapallavam

smarami shrigurunama nirmalam

pashyami shriguru rupa sundaram

shrinomi shriguru kirti adbhutam

(jaya) jaya gurudev jaya jaya gurudev

jaya jaya gurudev jaya jaya gurudev

sri ram jai ram jaya jaya ram

sri ram jai ram jaya jaya ram

sri ma jai ma jaya jaya ma (ma)

sri ma jai ma jaya jaya ma

(bolo) sri ma jai ma jaya jaya ma

sri ma jai ma jaya jaya ma

jaya gurudev jaya jaya gurudev

jaya gurudev jaya jaya gurudev

jaya jaya gurudev jaya jaya gurudev

jaya gurudev jaya jaya gurudev